Original

नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् ।अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ॥ ५ ॥

Segmented

नीचस्य बलम् एतावत् पारुष्यम् यत् त्वम् आत्थ माम् अशक्तो मद्-गुणान् प्राप्तुम् वल्गसे बहु दुर्मते

Analysis

Word Lemma Parse
नीचस्य नीच pos=a,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
एतावत् एतावत् pos=a,g=n,c=1,n=s
पारुष्यम् पारुष्य pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
अशक्तो अशक्त pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
प्राप्तुम् प्राप् pos=vi
वल्गसे वल्ग् pos=v,p=2,n=s,l=lat
बहु बहु pos=a,g=n,c=2,n=s
दुर्मते दुर्मति pos=a,g=m,c=8,n=s