Original

ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः ।आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ॥ ४९ ॥

Segmented

ब्राह्मणः शिल्पिनो गेहम् अभ्यगच्छत् पुरा अतिथिः आचारम् तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनम् अब्रवीत्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शिल्पिनो शिल्पिन् pos=n,g=m,c=6,n=s
गेहम् गेह pos=n,g=n,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
अतिथिः अतिथि pos=n,g=m,c=1,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
शिल्पिनम् शिल्पिन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan