Original

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ॥ ४८ ॥

Segmented

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते उच्यमानम् मया सम्यक् तद् एकाग्र-मनाः शृणु

Analysis

Word Lemma Parse
उत उत pos=i
शल्य शल्य pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
हन्त हन्त pos=i
भूयो भूयस् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सम्यक् सम्यक् pos=i
तद् तद् pos=n,g=n,c=2,n=s
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot