Original

कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् ।कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥ ४५ ॥

Segmented

कारस्करान् महिषकान् कलिङ्गान् कीकट-अटवी कर्कोटकान् वीरकांः च दुर्धर्मांः च विवर्जयेत्

Analysis

Word Lemma Parse
कारस्करान् कारस्कर pos=n,g=m,c=2,n=p
महिषकान् महिषक pos=n,g=m,c=2,n=p
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
कीकट कीकट pos=n,comp=y
अटवी अटवी pos=n,g=m,c=2,n=p
कर्कोटकान् कर्कोटक pos=n,g=m,c=2,n=p
वीरकांः वीरक pos=n,g=m,c=2,n=p
pos=i
दुर्धर्मांः दुर्धर्म pos=a,g=m,c=2,n=p
pos=i
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin