Original

बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ ।तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥ ४४ ॥

Segmented

बहिः च नाम ह्लीकः च विपाशायाम् पिशाचकौ तयोः अपत्यम् बाह्लीका न एषा सृष्टिः प्रजापतेः

Analysis

Word Lemma Parse
बहिः बहिस् pos=i
pos=i
नाम नाम pos=i
ह्लीकः ह्लीक pos=a,g=m,c=1,n=s
pos=i
विपाशायाम् विपाशा pos=n,g=f,c=7,n=s
पिशाचकौ पिशाचक pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
बाह्लीका वाह्लीक pos=n,g=m,c=1,n=p
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s