Original

पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् ।आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥ ४३ ॥

Segmented

पञ्च नद्यो वहन्त्य् एता यत्र निःसृत्य पर्वतात् आरट्टा नाम बाह्लीका न तेष्व् आर्यो द्वि-अहम् वसेत्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=f,c=1,n=p
नद्यो नदी pos=n,g=f,c=1,n=p
वहन्त्य् वह् pos=v,p=3,n=p,l=lat
एता एतद् pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
निःसृत्य निःसृ pos=vi
पर्वतात् पर्वत pos=n,g=m,c=5,n=s
आरट्टा आरट्ट pos=n,g=m,c=1,n=p
नाम नाम pos=i
बाह्लीका वाह्लीक pos=n,g=m,c=1,n=p
pos=i
तेष्व् तद् pos=n,g=m,c=7,n=p
आर्यो आर्य pos=a,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin