Original

युगंधरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले ।तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥ ४२ ॥

Segmented

युगंधरे पयः पीत्वा प्रोष्य च अपि अच्युतस्थले तद्वद् भूतिलये स्नात्वा कथम् स्वर्गम् गमिष्यति

Analysis

Word Lemma Parse
युगंधरे युगंधर pos=n,g=m,c=7,n=s
पयः पयस् pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
प्रोष्य प्रवस् pos=vi
pos=i
अपि अपि pos=i
अच्युतस्थले अच्युतस्थल pos=n,g=n,c=7,n=s
तद्वद् तद्वत् pos=i
भूतिलये भूतिलय pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
कथम् कथम् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt