Original

पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः ।आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥ ४० ॥

Segmented

पुत्र-संकरिन् जाल्माः सर्व-अन्न-क्षीर-भोजनाः आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
संकरिन् संकरिन् pos=a,g=m,c=1,n=p
जाल्माः जाल्म pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अन्न अन्न pos=n,comp=y
क्षीर क्षीर pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
आरट्टा आरट्ट pos=n,g=m,c=1,n=p
नाम नाम pos=i
बाह्लीका वाह्लीक pos=n,g=m,c=1,n=p
वर्जनीया वर्जय् pos=va,g=m,c=1,n=p,f=krtya
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s