Original

नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन ।अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥ ४ ॥

Segmented

न अहम् भीषयितुम् शक्यो वाच्-मात्रेण कथंचन अन्यम् जानीहि यः शक्यस् त्वया भीषयितुम् रणे

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भीषयितुम् भीषय् pos=vi
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
वाच् वाच् pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
कथंचन कथंचन pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
शक्यस् शक् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
भीषयितुम् भीषय् pos=vi
रणे रण pos=n,g=m,c=7,n=s