Original

आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च ।तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ॥ ३९ ॥

Segmented

आविकम् च औष्ट्रिकम् च एव क्षीरम् गार्दभम् एव च तद्-विकारान् च बाह्लीकाः खादन्ति च पिबन्ति च

Analysis

Word Lemma Parse
आविकम् आविक pos=a,g=n,c=2,n=s
pos=i
औष्ट्रिकम् औष्ट्रिक pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
गार्दभम् गार्दभ pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
तद् तद् pos=n,comp=y
विकारान् विकार pos=n,g=m,c=2,n=p
pos=i
बाह्लीकाः वाह्लीक pos=n,g=m,c=1,n=p
खादन्ति खाद् pos=v,p=3,n=p,l=lat
pos=i
पिबन्ति पा pos=v,p=3,n=p,l=lat
pos=i