Original

ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि ।काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ।सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ॥ ३८ ॥

Segmented

ब्राह्मणेन तथा प्रोक्तम् विदुषा साधु-संसदि काष्ठ-कुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते सक्तु-वाट्य-अवलिप्तेषु श्व-आदि-लीढेषु निर्घृणाः

Analysis

Word Lemma Parse
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
तथा तथा pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
विदुषा विद्वस् pos=a,g=m,c=3,n=s
साधु साधु pos=a,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
काष्ठ काष्ठ pos=n,comp=y
कुण्डेषु कुण्ड pos=n,g=n,c=7,n=p
बाह्लीका वाह्लीक pos=n,g=m,c=1,n=p
मृण्मयेषु मृण्मय pos=a,g=n,c=7,n=p
pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
सक्तु सक्तु pos=n,comp=y
वाट्य वाट्य pos=n,comp=y
अवलिप्तेषु अवलिप् pos=va,g=n,c=7,n=p,f=part
श्व श्वन् pos=n,comp=y
आदि आदि pos=n,comp=y
लीढेषु लिह् pos=va,g=n,c=7,n=p,f=part
निर्घृणाः निर्घृण pos=a,g=m,c=1,n=p