Original

आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् ।व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ॥ ३६ ॥

Segmented

आरट्टा नाम ते देशा नष्ट-धर्मतः न तान् व्रजेत् व्रात्यानाम् दासमीयानाम् विदेहानाम् अयज्वनाम्

Analysis

Word Lemma Parse
आरट्टा आरट्ट pos=n,g=m,c=1,n=p
नाम नाम pos=i
ते तद् pos=n,g=m,c=1,n=p
देशा देश pos=n,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
व्रात्यानाम् व्रात्य pos=n,g=m,c=6,n=p
दासमीयानाम् दासमीय pos=n,g=m,c=6,n=p
विदेहानाम् विदेह pos=n,g=m,c=6,n=p
अयज्वनाम् अयज्वन् pos=a,g=m,c=6,n=p