Original

पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि ।शतद्रुश्च विपाशा च तृतीयेरावती तथा ।चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ॥ ३५ ॥

Segmented

पञ्च नद्यो वहन्त्य् एता यत्र पीलु-वना अपि शतद्रुः च विपाशा च तृतीया इरावती तथा चन्द्रभागा वितस्ता च सिन्धु-षष्ठाः बहिः गताः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=f,c=1,n=p
नद्यो नदी pos=n,g=f,c=1,n=p
वहन्त्य् वह् pos=v,p=3,n=p,l=lat
एता एतद् pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
पीलु पीलु pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
अपि अपि pos=i
शतद्रुः शतद्रु pos=n,g=f,c=1,n=s
pos=i
विपाशा विपाशा pos=n,g=f,c=1,n=s
pos=i
तृतीया तृतीय pos=a,g=f,c=1,n=s
इरावती इरावती pos=n,g=f,c=1,n=s
तथा तथा pos=i
चन्द्रभागा चन्द्रभागा pos=n,g=f,c=1,n=s
वितस्ता वितस्ता pos=n,g=f,c=1,n=s
pos=i
सिन्धु सिन्धु pos=n,comp=y
षष्ठाः षष्ठ pos=a,g=m,c=1,n=p
बहिः बहिस् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part