Original

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥ ३४ ॥

Segmented

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते यद् अन्यो ऽप्य् उक्तवान् अस्मान् ब्राह्मणः कुरु-संसदि

Analysis

Word Lemma Parse
इति इति pos=i
शल्य शल्य pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
हन्त हन्त pos=i
भूयो भूयस् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
यद् यद् pos=n,g=n,c=2,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s