Original

इति गायन्ति ये मत्ताः शीधुना शाकलावतः ।सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ॥ ३३ ॥

Segmented

इति गायन्ति ये मत्ताः शीधुना स बाल-वृद्धाः कूर्दन्तस् तेषु वृत्तम् कथम् भवेत्

Analysis

Word Lemma Parse
इति इति pos=i
गायन्ति गा pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
शीधुना सीधु pos=n,g=m,c=3,n=s
pos=i
बाल बाल pos=a,comp=y
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
कूर्दन्तस् कूर्द् pos=va,g=m,c=1,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin