Original

गौरीभिः सह नारीभिर्बृहतीभिः स्वलंकृताः ।पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् ॥ ३१ ॥

Segmented

गौरीभिः सह नारीभिः बृहतीभिः सु अलंकृताः पलाण्डु-गण्डूष-युतान् खादन्ते च एडकान् बहून्

Analysis

Word Lemma Parse
गौरीभिः गौर pos=a,g=f,c=3,n=p
सह सह pos=i
नारीभिः नारी pos=n,g=f,c=3,n=p
बृहतीभिः बृहत् pos=a,g=f,c=3,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
पलाण्डु पलाण्डु pos=n,comp=y
गण्डूष गण्डूष pos=n,comp=y
युतान् युत pos=a,g=m,c=2,n=p
खादन्ते खाद् pos=v,p=3,n=p,l=lat
pos=i
एडकान् एडक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p