Original

कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले ।गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ॥ ३० ॥

Segmented

कदा वा घोषिका गाथाः पुनः गास्यन्ति शाकले गव्यस्य तृप्ता मांसस्य पीत्वा गौडम् महा-आसवम्

Analysis

Word Lemma Parse
कदा कदा pos=i
वा वा pos=i
घोषिका घोषिका pos=n,g=f,c=2,n=p
गाथाः गाथा pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
गास्यन्ति गा pos=v,p=3,n=p,l=lrt
शाकले शाकल pos=n,g=n,c=7,n=s
गव्यस्य गव्य pos=a,g=n,c=6,n=s
तृप्ता तृप् pos=va,g=m,c=1,n=p,f=part
मांसस्य मांस pos=n,g=n,c=6,n=s
पीत्वा पा pos=vi
गौडम् गौड pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आसवम् आसव pos=n,g=m,c=2,n=s