Original

यदि मां देवताः सर्वा योधयेयुः सवासवाः ।तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥ ३ ॥

Segmented

यदि माम् देवताः सर्वा योधयेयुः स वासव तथा अपि मे भयम् न स्यात् किमु पार्थात् स केशवात्

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
देवताः देवता pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
योधयेयुः योधय् pos=v,p=3,n=p,l=vidhilin
pos=i
वासव वासव pos=n,g=f,c=1,n=p
तथा तथा pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
किमु किमु pos=i
पार्थात् पार्थ pos=n,g=m,c=5,n=s
pos=i
केशवात् केशव pos=n,g=m,c=5,n=s