Original

तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् ।नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥ २९ ॥

Segmented

तत्र स्म राक्षसी गाति सदा कृष्ण-चतुर्दशीम् नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
गाति गा pos=v,p=3,n=s,l=lat
सदा सदा pos=i
कृष्ण कृष्ण pos=n,comp=y
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
नगरे नगर pos=n,g=n,c=7,n=s
शाकले शाकल pos=n,g=n,c=7,n=s
स्फीते स्फीत pos=a,g=n,c=7,n=s
आहत्य आहन् pos=vi
निशि निश् pos=n,g=f,c=7,n=s
दुन्दुभिम् दुन्दुभि pos=n,g=m,c=2,n=s