Original

इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् ।बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ॥ २८ ॥

Segmented

इत्य् उक्त्वा ब्राह्मणः साधुः उत्तरम् पुनः उक्तवान् बाह्लीकेष्व् अविनीतेषु प्रोच्यमानम् निबोधत

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
बाह्लीकेष्व् वाह्लीक pos=n,g=m,c=7,n=p
अविनीतेषु अविनीत pos=a,g=m,c=7,n=p
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
निबोधत निबुध् pos=v,p=2,n=p,l=lot