Original

ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः ।येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ॥ २७ ॥

Segmented

ईदृशा ब्राह्मणेन उक्ताः बाह्लीका मोघ-चारिणः येषाम् षः-भाग-हर्ता त्वम् उभयोः शुभ-पापयोः

Analysis

Word Lemma Parse
ईदृशा ईदृश pos=a,g=m,c=1,n=p
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
बाह्लीका वाह्लीक pos=n,g=m,c=1,n=p
मोघ मोघ pos=a,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
षः षष् pos=n,comp=y
भाग भाग pos=n,comp=y
हर्ता हर्तृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उभयोः उभय pos=a,g=n,c=6,n=d
शुभ शुभ pos=a,comp=y
पापयोः पाप pos=a,g=n,c=6,n=d