Original

एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु ।कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥ २६ ॥

Segmented

एवम् हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु कः चेतयानो निवसेन् मुहूर्तम् अपि मानवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हीनेषु हा pos=va,g=m,c=7,n=p,f=part
व्रात्येषु व्रात्य pos=n,g=m,c=7,n=p
बाह्लीकेषु वाह्लीक pos=n,g=m,c=7,n=p
दुरात्मसु दुरात्मन् pos=a,g=m,c=7,n=p
कः pos=n,g=m,c=1,n=s
चेतयानो चेतय् pos=va,g=m,c=1,n=s,f=part
निवसेन् निवस् pos=v,p=3,n=s,l=vidhilin
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
मानवः मानव pos=n,g=m,c=1,n=s