Original

शमीपीलुकरीराणां वनेषु सुखवर्त्मसु ।अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ॥ २४ ॥

Segmented

शमी-पीलु-करीरानाम् वनेषु सुख-वर्त्मसु अपूपान् सक्तु-पिण्डी च खादन्तो मथित-अन्विताः

Analysis

Word Lemma Parse
शमी शमी pos=n,comp=y
पीलु पीलु pos=n,comp=y
करीरानाम् करीर pos=n,g=m,c=6,n=p
वनेषु वन pos=n,g=n,c=7,n=p
सुख सुख pos=a,comp=y
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p
अपूपान् अपूप pos=n,g=m,c=2,n=p
सक्तु सक्तु pos=n,comp=y
पिण्डी पिण्डी pos=n,g=f,c=2,n=p
pos=i
खादन्तो खाद् pos=va,g=m,c=1,n=p,f=part
मथित मथित pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=2,n=p