Original

मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः ।खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥ २३ ॥

Segmented

मृदङ्ग-आनक-शङ्खानाम् मर्दलानाम् च निस्वनैः खर-उष्ट्र-अश्वतरैः च एव मत्ता यास्यामहे सुखम्

Analysis

Word Lemma Parse
मृदङ्ग मृदङ्ग pos=n,comp=y
आनक आनक pos=n,comp=y
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
मर्दलानाम् मर्दल pos=n,g=m,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
अश्वतरैः अश्वतर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
मत्ता मद् pos=va,g=f,c=1,n=p,f=part
यास्यामहे या pos=v,p=1,n=p,l=lrt
सुखम् सुख pos=n,g=n,c=2,n=s