Original

शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् ।गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥ २१ ॥

Segmented

शतद्रुक-नदीम् तीर्त्वा ताम् च रम्याम् इरावतीम् गत्वा स्व-देशम् द्रक्ष्यामि स्थूल-शङ्ख शुभाः स्त्रियः

Analysis

Word Lemma Parse
शतद्रुक शतद्रुक pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
तीर्त्वा तृ pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
रम्याम् रम्य pos=a,g=f,c=2,n=s
इरावतीम् इरावती pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
स्व स्व pos=a,comp=y
देशम् देश pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
स्थूल स्थूल pos=a,comp=y
शङ्ख शङ्ख pos=n,g=f,c=1,n=p
शुभाः शुभ pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p