Original

सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी ।मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ॥ २० ॥

Segmented

सा नूनम् बृहती गौरी सूक्ष्म-कम्बल-वासिन् माम् अनुस्मरती शेते बाह्लीकम् कुरु-वासिनम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
बृहती बृहत् pos=a,g=f,c=1,n=s
गौरी गौरी pos=n,g=f,c=1,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
कम्बल कम्बल pos=n,comp=y
वासिन् वासिन् pos=a,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुस्मरती अनुस्मृ pos=va,g=f,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s