Original

यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि ।नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥ २ ॥

Segmented

यत् त्वम् निदर्शन-अर्थम् माम् शल्य जल्पितवान् असि न अहम् शक्यस् त्वया वाचा विभीषयितुम् आहवे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निदर्शन निदर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
जल्पितवान् जल्पय् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्यस् शक् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
विभीषयितुम् विभीषय् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s