Original

तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले ।कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ ॥ १९ ॥

Segmented

तेषाम् किल अवलिप्तानाम् निवसन् कुरुजाङ्गले कश्चिद् बाह्लीक-मुख्यानाम् न अति हृष्ट-मनाः जगौ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
किल किल pos=i
अवलिप्तानाम् अवलिप् pos=va,g=m,c=6,n=p,f=part
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
कुरुजाङ्गले कुरुजाङ्गल pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बाह्लीक वाह्लीक pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit