Original

हा हते हा हतेत्येव स्वामिभर्तृहतेति च ।आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः ॥ १८ ॥

Segmented

हा हते हा हत-इति एव स्वामि-भर्तृ-हता इति च आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्व् असंयताः

Analysis

Word Lemma Parse
हा हा pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
हा हा pos=i
हत हन् pos=va,comp=y,f=part
इति इति pos=i
एव एव pos=i
स्वामि स्वामिन् pos=n,comp=y
भर्तृ भर्तृ pos=n,comp=y
हता हन् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
pos=i
आक्रोशन्त्यः आक्रुश् pos=va,g=f,c=1,n=p,f=part
प्रनृत्यन्ति प्रनृत् pos=v,p=3,n=p,l=lat
मन्दाः मन्द pos=a,g=f,c=1,n=p
पर्वस्व् पर्वन् pos=n,g=n,c=7,n=p
असंयताः असंयत pos=a,g=f,c=1,n=p