Original

धानागौडासवे पीत्वा गोमांसं लशुनैः सह ।अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥ १५ ॥

Segmented

धाना-गौड-आसवे पीत्वा गो मांसम् लशुनैः सह अपूप-मांस-वाट्यानाम् आशिनः आशिनः शील-वर्जिताः

Analysis

Word Lemma Parse
धाना धाना pos=n,comp=y
गौड गौड pos=n,comp=y
आसवे आसव pos=n,g=n,c=2,n=d
पीत्वा पा pos=vi
गो गो pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
लशुनैः लशुन pos=n,g=n,c=3,n=p
सह सह pos=i
अपूप अपूप pos=n,comp=y
मांस मांस pos=n,comp=y
वाट्यानाम् वाट्य pos=n,g=m,c=6,n=p
आशिनः आशिन् pos=a,g=m,c=1,n=p
आशिनः आशिन् pos=a,g=m,c=1,n=p
शील शील pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part