Original

कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया ।तत एषां समाचारः संवासाद्विदितो मम ॥ १३ ॥

Segmented

कार्येण अत्यर्थ-गाढेन वाह्लीकेषु उषितम् मया तत एषाम् समाचारः संवासाद् विदितो मम

Analysis

Word Lemma Parse
कार्येण कार्य pos=n,g=n,c=3,n=s
अत्यर्थ अत्यर्थ pos=a,comp=y
गाढेन गाढ pos=a,g=n,c=3,n=s
वाह्लीकेषु वाह्लीक pos=n,g=m,c=7,n=p
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तत ततस् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
समाचारः समाचार pos=n,g=m,c=1,n=s
संवासाद् संवास pos=n,g=m,c=5,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s