Original

गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् ।एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ॥ १२ ॥

Segmented

गोवर्धनो नाम वटः सुभाण्डम् नाम चत्वरम् एतद् राज-कुल-द्वारम् आ कुमारः स्मराम्य् अहम्

Analysis

Word Lemma Parse
गोवर्धनो गोवर्धन pos=n,g=m,c=1,n=s
नाम नाम pos=i
वटः वट pos=n,g=m,c=1,n=s
सुभाण्डम् सुभाण्ड pos=n,g=n,c=1,n=s
नाम नाम pos=i
चत्वरम् चत्वर pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
कुल कुल pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
स्मराम्य् स्मृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s