Original

पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ॥ ११ ॥

Segmented

पञ्चानाम् सिन्धु-षष्ठानाम् नदीनाम् ये ऽन्तः आश्रिताः तान् धर्म-बाह्यान् अशुचीन् बाह्लीकान् परिवर्जयेत्

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=f,c=6,n=p
सिन्धु सिन्धु pos=n,comp=y
षष्ठानाम् षष्ठ pos=a,g=m,c=6,n=p
नदीनाम् नदी pos=n,g=f,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽन्तः अन्तर् pos=i
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
बाह्यान् बाह्य pos=a,g=m,c=2,n=p
अशुचीन् अशुचि pos=a,g=m,c=2,n=p
बाह्लीकान् वाह्लीक pos=n,g=m,c=2,n=p
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin