Original

संजय उवाच ।ततः पुनर्महाराज मद्रराजमरिंदमम् ।अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥ १ ॥

Segmented

संजय उवाच ततः पुनः महा-राज मद्र-राजम् अरिंदमम् अभ्यभाषत राधेयः संनिवार्य उत्तरम् वचः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुनः पुनर् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
राधेयः राधेय pos=n,g=m,c=1,n=s
संनिवार्य संनिवारय् pos=vi
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s