Original

ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः ।स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् ॥ ९ ॥

Segmented

ततो ध्यात्वा चिरम् कालम् निःश्वसंः च पुनः पुनः स्वान् पुत्रान् गर्हयामास बहु मेने च पाण्डवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ध्यात्वा ध्या pos=vi
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
निःश्वसंः निःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
स्वान् स्व pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,g=n,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p