Original

समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः ।कदल्य इव वातेन धूयमानाः समन्ततः ॥ ६ ॥

Segmented

समाश्वस्ताः स्त्रियस् तास् तु वेपमाना मुहुः मुहुः कदल्य इव वातेन धूयमानाः समन्ततः

Analysis

Word Lemma Parse
समाश्वस्ताः समाश्वस् pos=va,g=f,c=1,n=p,f=part
स्त्रियस् स्त्री pos=n,g=f,c=1,n=p
तास् तद् pos=n,g=f,c=1,n=p
तु तु pos=i
वेपमाना विप् pos=va,g=f,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
कदल्य कदल pos=n,g=f,c=1,n=p
इव इव pos=i
वातेन वात pos=n,g=m,c=3,n=s
धूयमानाः धू pos=va,g=f,c=1,n=p,f=part
समन्ततः समन्ततः pos=i