Original

राजानं च समासाद्य गान्धारी भरतर्षभ ।निःसंज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च ॥ ४ ॥

Segmented

राजानम् च समासाद्य गान्धारी भरत-ऋषभ निःसंज्ञा पतिता भूमौ सर्वाण्य् अन्तःपुराणि च

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निःसंज्ञा निःसंज्ञ pos=a,g=f,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
सर्वाण्य् सर्व pos=n,g=n,c=1,n=p
अन्तःपुराणि अन्तःपुर pos=n,g=n,c=1,n=p
pos=i