Original

स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः ।शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ॥ ३ ॥

Segmented

स शब्दः पृथिवीम् सर्वाम् पूरयामास सर्वशः शोक-अर्णवे महा-घोरे निमग्ना भरत-स्त्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
सर्वशः सर्वशस् pos=i
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
घोरे घोर pos=a,g=m,c=7,n=s
निमग्ना निमज्ज् pos=va,g=f,c=1,n=p,f=part
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p