Original

तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे ।आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥ २ ॥

Segmented

तस्मिन् निपतिते भूमौ विह्वले राज-सत्तमे आर्त-नादः महान् आसीत् स्त्रीणाम् भरत-सत्तम

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
विह्वले विह्वल pos=a,g=m,c=7,n=s
राज राजन् pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s
आर्त आर्त pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s