Original

दुःशासनश्च निहतः पाण्डवेन यशस्विना ।पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥ १४ ॥

Segmented

दुःशासनः च निहतः पाण्डवेन यशस्विना पीतम् च रुधिरम् कोपाद् भीमसेनेन संयुगे

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
pos=i
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s