Original

एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय ।हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः ।भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥ १३ ॥

Segmented

एवम् उक्तो ऽब्रवीत् सूतो राजानम् जनमेजय हतो वैकर्तनो राजन् सह पुत्रैः महा-रथैः भ्रातृभिः च महा-इष्वासैः सूतपुत्रैस् तनु-त्यजैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतो सूत pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
सूतपुत्रैस् सूतपुत्र pos=n,g=m,c=3,n=p
तनु तनु pos=n,comp=y
त्यजैः त्यज pos=a,g=m,c=3,n=p