Original

संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः ।पुनर्गावल्गणिं सूतं पर्यपृच्छत संजयम् ॥ ११ ॥

Segmented

संस्तभ्य च मनो भूयो राजा धैर्य-समन्वितः पुनः गावल्गणिम् सूतम् पर्यपृच्छत संजयम्

Analysis

Word Lemma Parse
संस्तभ्य संस्तम्भ् pos=vi
pos=i
मनो मनस् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धैर्य धैर्य pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
गावल्गणिम् गावल्गणि pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
संजयम् संजय pos=n,g=m,c=2,n=s