Original

गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च ।ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः ॥ १० ॥

Segmented

गर्हयित्वा आत्मनः बुद्धिम् शकुनेः सौबलस्य च ध्यात्वा च सु चिरम् कालम् वेपमानो मुहुः मुहुः

Analysis

Word Lemma Parse
गर्हयित्वा गर्हय् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
ध्यात्वा ध्या pos=vi
pos=i
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i