Original

वैशंपायन उवाच ।एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ।विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥ १ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा महा-राज धृतराष्ट्रो ऽम्बिकासुतः शोकस्य अन्तम् अपश्यन् वै हतम् मत्वा सुयोधनम् विह्वलः पतितो भूमौ नष्ट-चेताः इव द्विपः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
शोकस्य शोक pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
वै वै pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s