Original

प्रमुञ्चन्तं बाणसंघानमोघान्मर्मच्छिदो वीरहणः सपत्रान् ।कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्याकर्षिणामुत्तममद्य लोके ॥ ९ ॥

Segmented

प्रमुञ्चन्तम् बाण-सङ्घान् अमोघान् मर्म-छिद् वीर-हणम् स पत्त्रान् कुन्ती-पुत्रम् प्रतियोत्स्यामि युद्धे ज्या-कर्षिन् उत्तमम् अद्य लोके

Analysis

Word Lemma Parse
प्रमुञ्चन्तम् प्रमुच् pos=va,g=m,c=2,n=s,f=part
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
अमोघान् अमोघ pos=a,g=m,c=2,n=p
मर्म मर्मन् pos=n,comp=y
छिद् छिद् pos=a,g=m,c=2,n=p
वीर वीर pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
pos=i
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
युद्धे युद्ध pos=n,g=n,c=7,n=s
ज्या ज्या pos=n,comp=y
कर्षिन् कर्षिन् pos=a,g=m,c=6,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
अद्य अद्य pos=i
लोके लोक pos=n,g=m,c=7,n=s