Original

अपां पतिर्वेगवानप्रमेयो निमज्जयिष्यन्निवहान्प्रजानाम् ।महानगं यः कुरुते समुद्रं वेलैव तं वारयत्यप्रमेयम् ॥ ८ ॥

Segmented

अपाम् पतिः वेगवान् अप्रमेयो निमज्जयिष्यन् निवहान् प्रजानाम् महा-नगम् यः कुरुते समुद्रम् वेला एव तम् वारयत्य् अप्रमेयम्

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
अप्रमेयो अप्रमेय pos=a,g=m,c=1,n=s
निमज्जयिष्यन् निमज्जय् pos=va,g=m,c=1,n=s,f=part
निवहान् निवह pos=n,g=m,c=2,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
महा महत् pos=a,comp=y
नगम् नग pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
वेला वेला pos=n,g=f,c=1,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
वारयत्य् वारय् pos=v,p=3,n=s,l=lat
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s