Original

पृष्टश्चाहं तमवोचं महर्षिं सूतोऽहमस्मीति स मां शशाप ।सूतोपधावाप्तमिदं त्वयास्त्रं न कर्मकाले प्रतिभास्यति त्वाम् ॥ ६ ॥

Segmented

पृष्टः च अहम् तम् अवोचम् महा-ऋषिम् सूतो ऽहम् अस्मि इति स माम् शशाप सूत-उपधौ आप्तम् इदम् त्वया अस्त्रम् न कर्म-काले प्रतिभास्यति त्वाम्

Analysis

Word Lemma Parse
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अवोचम् वच् pos=v,p=1,n=s,l=lun
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
सूतो सूत pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
सूत सूत pos=n,comp=y
उपधौ उपधि pos=n,g=m,c=7,n=s
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
कर्म कर्मन् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
प्रतिभास्यति प्रतिभा pos=v,p=3,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s