Original

कृतोऽवभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम् ।गुरोर्भयाच्चापि न चेलिवानहं तच्चावबुद्धो ददृशे स विप्रः ॥ ५ ॥

Segmented

कृतो ऽवभेदेन मे ऊरुम् एत्य प्रविश्य कीटस्य तनुम् विरूपाम् गुरोः भयाच् च अपि न चेलिवान् अहम् तच् च अवबुद्धः ददृशे स विप्रः

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽवभेदेन अवभेद pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
एत्य pos=vi
प्रविश्य प्रविश् pos=vi
कीटस्य कीट pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
विरूपाम् विरूप pos=a,g=f,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
भयाच् भय pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
pos=i
चेलिवान् चल् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
अवबुद्धः अवबुध् pos=va,g=m,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s