Original

इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया ।जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ॥ ४० ॥

Segmented

इत्य् एतत् ते मया प्रोक्तम् क्षिप्तेन अपि सुहृद्-तया जानामि त्वा अधिक्षिप् जोषम् आस्स्व उत्तरम् शृणु

Analysis

Word Lemma Parse
इत्य् इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
क्षिप्तेन क्षिप् pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
सुहृद् सुहृद् pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
अधिक्षिप् अधिक्षिप् pos=va,g=m,c=2,n=s,f=part
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot