Original

अवात्सं वै ब्राह्मणच्छद्मनाहं रामे पुरा दिव्यमस्त्रं चिकीर्षुः ।तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य ॥ ४ ॥

Segmented

अवात्सम् वै ब्राह्मण-छद्मना अहम् रामे पुरा दिव्यम् अस्त्रम् चिकीर्षुः तत्र अपि मे देवराजेन विघ्नो हित-अर्थिना फल्गुनस्य एव शल्य

Analysis

Word Lemma Parse
अवात्सम् वस् pos=v,p=1,n=s,l=lun
वै वै pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
रामे राम pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
देवराजेन देवराज pos=n,g=m,c=3,n=s
विघ्नो विघ्न pos=n,g=m,c=1,n=s
हित हित pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
एव एव pos=i
शल्य शल्य pos=n,g=m,c=8,n=s